Lectures In Sanskrit By Samskrita Bharati Teachers

Informações:

Sinopsis

Lectures in Sanskrit by various teachers of Samskrita Bharati USA. To reach out to us please email us at podcast.bharati@gmail.com. https://sbusatalks.wordpress.com/ http://www.samskritabharatiusa.org/ .

Episodios

  • 2014-05-06 mAtRRi-archanA-sa~Nkalpa-sandeshaH

    06/05/2014

    https://archive.org/download/saMskRRita-bhAShaNAni-01/2014-05-06-mAtRRi-archanA-saNkalpa-sandeshaH.mp3 Samskrita Bharati’s Akhila Bharata Shikshana Pramukha, Chamu Krishna Sastry, addressing Samskrita Bharati volunteers on the occasion of Matru Archana Sankalpa on 6 May 14 at Mysore.

  • 2013-05-25 Kaveri shikshakabodhaH

    25/05/2013

    https://archive.org/download/prakIrNAdhyAyAH-viShayAH-01/2013-05-25-Kaveri-Shikshakabodha-CKS.mp3 शिक्षकाणां कक्ष्या सम्यक्चालिता। शिक्षकाः किं किं कुर्युः? कैः कानि कानि पुस्तकानि पठनीयानि? शुद्धिपुस्तकस्य भाषापाकपुस्तकस्य च पठनमावश्यकमिति, विश्वासमहोदयस्य पुस्तकपठनेन संस्कृतपदजालं वश्यं भवतीति, तेन भाषाप्रयोगसामर्थ्यं वर्धिष्यतीति च सूचितम्। किञ्च, लिङ्ग, विभक्ति, विशेष्य विशेषण विषयकज्ञानमपि सम्पादनीयमिति नूतनतया लिखितानि संस्कृतकथापुस्तकानि पठितव्यानीति, दृश्य श्रवणमाध्यमेन प्रसारिताः उपन्यासाः श्रोतव्या इति, लेखनमपि संस्कृते कर्तव्यमिति, परिणतशिक्षको भवितुं सर्वविधोपायाः चिन्तनीया इति च सूचितम्। -Iragavarapu … Continue reading 2013-05-25 Kaveri shikshakabodhaH

página 3 de 3